SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३५३ (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोऽन्यस्य न कल्पते । एष च संस्तारकोऽमुकेन दृष्टस्ततस्त्वं मम प्रियतया तस्य याचमानस्य मा संस्तारकममुं दद्याः, ततस्तस्मिन् प्रतिषिद्धे एष मम भविष्यति, अत्रेयमाभावनचिन्तायदि विपरिणामकरणे[न] लब्धस्ततस्तस्य नाऽऽभवति किन्तु पूर्वस्यैव सङ्घाटस्य, अथवा द्वितीयो विपरिणामनप्रकारस्तमाह – गुरुसकाशे विकट्यमानमन्यस्य वा सङ्घाटस्य शिष्यमाणं संस्तारकं श्रुत्वा अन्यः सङ्घाटकस्तत्र गत्वा तं संस्तारकस्वामिनं धर्मकथया धर्मकथाकथनेनाऽऽवृत्त्या - ऽऽत्मानुकूलं कृत्वा पश्चाद् विपरिणामयति । कथम् ? इत्याहसंथारगदाणेत्यादि, संस्तारकस्वामिनं पूर्वं संस्तारकदानफलादिलोभितं ब्रूते- 'अमुकं सङ्घाटकं याचमानं त्रीन् वारान् प्रतिषिध्य तदनन्तरं मम संस्तारकं देहि' एवं विपरिणामकरणतो लब्धः स पूर्वस्यैव सङ्घाटस्याभवति न पाश्चात्यस्य ॥ ३४०८ || ३४०९ ॥ ३४१० ॥ अत्र प्रायश्चित्तविधिमाह एवं विपरिणामिएण, लभति लहुगा य होंति सगणिच्चे । अन्नगणिच्चे गुरुगा, मायनिमित्तं भवे गुरुगो ॥ ३४११ ॥ एवमुक्तेन प्रकारेण विपरिणामितेन स्वामिना यदि लभते स्वगणसत्कः साधुस्तदा For Private and Personal Use Only गाथा | ३४०६-३४१३ संस्तारकमार्गणे आभवन व्यवहारः | १३५३ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy