SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३५० (B) __ आभिग्रहिकस्याऽभावे विष्वक् प्रत्येकं सङ्घाटकानां ग्रहणं प्रवर्त्तते । इयमत्र भावनाएकैकः सङ्घाटक: प्रत्येकमेकैकं संस्तारकं मार्गयति अभ्यधिकास्त्रयः संस्तारका आचार्यस्य योग्या मृग्यन्ते, अत्रापि सैव मार्गणे अनुज्ञापने गृहीते च यतना, यावत् कार्यसमाप्तौ क्व स्थापयितव्य इति, एवं विष्वग्ग्रहणे सर्वान् संस्तारकान् प्रतीच्छ्य प्रतिगृह्य त्रीन् संस्तारकान् गुरोर्दत्त्वा शेषानन्यान् यथावृद्धं गृह्णन्ति । इयमत्र सामाचारी- आभिग्रहिकसङ्घाटकेन आनीतानां प्रत्येकं सङ्घाटैरानीतानां वा मध्यादाचार्यस्योत्कृष्टान् त्रीन् संस्तारकान् प्रवर्तको दत्त्वा शेषाणां यथारत्नाधिकतया संस्तारकान् भाजयति, तेऽपि तथैव गृह्णन्ति ॥ ३४०० ॥ गाथा ३३९९-३४०५ णेगाण उ नाणत्तं, सगणेयरभिग्गहीण वनगणे । संस्तारकस्य दिट्ठोभासणलद्धे, सन्नातुड्ढे पभू चेव ॥ ३४०१ ॥ मार्गणे अनुज्ञापने अनेकानां स्वगणेतरा भिग्रहिकाणां यन्नानात्वं प्रतिविशेषो यच्चान्यगणेन सह || ग्रहणे च विधिः स्वगणसाधूनां समुदायेन संस्तारकान् मार्गयतामाभवद्व्यवहारनानात्वं तद् वक्ष्ये, तत्र पञ्च द्वाराणि, तद्यथा-दृष्ट द्वारमवभाषणं नाम याचनं तद्द्वारं [लब्धद्वारं] संज्ञातिकद्वारमूर्ध्वद्वारं | |१३५० (B) प्रभुद्वारं चेति ॥ ३४०१ ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy