SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देश : १३४९ (B) ܀܀ www.kobatirth.org तदा स एव परिगृह्यते केवलं परिशाटौ यतना विधेया, एषा अनुज्ञापने यतना । गृहीते यतना इयं वक्ष्यमाणा भवति ॥ ३३९६ ॥ तामेवाह कस्स पुणप्पेयव्वो, बेति ममं जाहे तं भवे सुन्नो । अगस्स वि सो वि सुन्नो, ताहे घरम्मी ठवेज्जाहि ॥ ३३९७ ॥ कहि एत्थ चेव ठाणे, पासे उवरिं व तस्स पुंजस्स । अहवा तत्थेव उ ते, वि हु नीयल्लगा अम्हं ॥ ३३९८ ॥ Acharya Shri Kailassagarsuri Gyanmandir गृहीते संस्तारकः ? पुनः पृच्छति - 'कार्यसमाप्तौ कस्य पुनरर्पयितव्य एष संस्तारक: ?१ ' एवमुक्ते स यदि ब्रूते - 'ममैव समर्पयितव्य इति' तदा वक्तव्यम् – यदा त्वं भवति शून्यः किमुक्तं भवति - 'यदा यूयं न दृश्यध्वे तदा कस्य समर्पणीयः ' एवमुक्ते स ब्रूयाद्अमुकस्य, ततो भूयोऽपि वक्तव्यं - 'सोऽपि यदा शून्यो भवति न दृश्यते इत्यर्थः, तदा स्मै समर्पणीयः ?' अथ ब्रूयाद् अत्रैव गृहे स्थापयेत् । ततः पुनरपि पृच्छेत्- कतरस्मिन्नवकाशे For Private and Personal Use Only गाथा • ३३९२-३३९८ संस्तारक ग्रहणाऽनुज्ञापनविधिः * १३४९ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy