SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् अष्टम उद्देशकः १३४८ (B) तम्हा खलु घेत्तव्वो, तत्थ इमे पंच वणिया भेया । गहणे य अणुण्णवणे, एगंगिय अकुयपाउग्गे ॥ ३३९३॥ यस्मादेते दोषाः तस्मादवश्यं फलकरूपः संस्तारको ग्रहीतव्यः। तत्र च ग्रहणे इमे | वक्ष्यमाणाः पंच वण्णिया भेया । तानेवाह- ग्रहणे अनुज्ञापनायामेकाङ्गिके अकुचे प्रायोग्ये वा॥ ३३९३॥ तत्र प्रथमतो ग्रहणद्वारमाहगहणं च जाणएणं सिजाकप्पो उ जेण समहीतो । उस्सग्गऽववाएहिं सो गहणे कप्पितो होति ॥ ३३९४॥ येन समधीतः सम्यगधीतः शय्याकल्प: शय्याग्रहणविधिः तेन जानता ग्रहणं संस्तारकस्य कर्त्तव्यम्। यतः स उत्सर्गाऽपवादाभ्यां ग्रहणे कल्पिको योग्यो भवति ॥ ३३९४ ॥ ४१३४८ (B) गाथा ४३३९२-३३९८ संस्तारकग्रहणाऽनुज्ञापनविधिः १. पञ्च वर्णिता भेदाः-मु.॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy