SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री || आसगंसि पक्खिवति ३। एगे पुण एवमाहंसु, दुविहे ओग्गहिए पण्णत्ते, तं जहा- १. | जं च ओगिण्हइ, २. जं च आसगंसि पक्खिवति ॥ ४६॥ व्यवहारसूत्रम् अस्य सम्बन्धमाहनवम उद्देशकः पगया अभिग्गहा खलु, शुद्धयरा ते य जोगवुड्डीए। १४८२ (A) TRI इति उवहडसुत्तातो, तिविहं दुविहं व पग्गहियं॥ ३८०२॥ प्रकृताः खल्वनन्तरसूत्रे शुद्धोपहृतादिष्वभिग्रहाः। ते चाभिग्रहाः शुद्धतरा भवन्ति | योगवृद्धया उत्तरोत्तरयोगवृद्धिकरणेन । इति अस्मात् कारणादुपहृतसूत्रादनन्तरं त्रिविधं द्विविधं | वा प्रगृहीतमुक्तम् ॥ ३८०२ ॥ अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या त्रिविधमवगृहीतं प्रज्ञप्तम् यदवगृह्णाति १ यच्च संहरति २ यच्च आस्यके प्रक्षिपति | ३, एके एवमाहुः। एके पुनरेवमाहुः- द्विविधमवगृहीतं प्रज्ञप्तम् यदवगृह्णाति यच्च १. टीकानुसारमत्र- साहरइ- पाठः सम्भाव्यते॥ सूत्र ४६ गाथा ३८०२-३८०७ अवगृहितस्वरूपम् ܀܀܀܀܀܀ |१४८२ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy