SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् नवम उद्देशकः १४७२ (B)| कृत्वा व्युत्सृजत्यापिबति च ॥ ३७७१ ॥ सम्प्रति कल्पादिग्रहणे प्रयोजनमाहपाउणइ तं पवाए, तत्थ निरोहेण जिज्जए दोसो सिण्हाइपरित्ताणं, व कुणति अत्तुण्हवाते वा ॥ ३७७२॥ तं कल्पं प्रवाते प्रावृणोति । तत्र च प्रावरणे कृते वातनिरोधेन यः प्रवाते वातसम्पर्केणाऽऽपादितो दोषः स जीयते। यदि वा स कल्प: सिण्हादिपरित्ताणं श्लक्ष्णादिसचित्तरज:परित्राणं करोति। अथवा अत्युष्णे वाते वाति स प्राव्रियते ॥ ३७७२ ॥ मोकमापिबेदित्युक्तम् । तत्र मोकस्वरूपमाहसाभावियं च मोयं, जाणइ जं चावि होइ विवरीयं। पाण-बीय-सणिद्ध-सरक्खाधिरायकलियं न पिएज्जा ॥ ३७७३॥ स प्रतिमाप्रतिपन्नो यद् मोकं स्वाभाविकम्, यच्च भवति विपरीतं तत् सर्वं जानाति। तत्र स्वाभाविकमापिबति, इतरद् विपरीतं प्राणसंसक्तं बीजसम्मिश्रं सस्निग्धं सरजस्काधि गाथा ३७७०-३७७७ मोकप्रतिमा विधिः |१४७२ (B) १. कलियं - ला. नास्ति । For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy