SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४६८ (A) एवमेक्कक्कियं भिक्खं, छुभेजेक्क्क सत्तगे । गेण्हती अंतिमे जाव, सत्त सत्त दिणे दिणे ॥ ३७६३ ॥ प्रथमायां प्रतिमायां सप्त सप्तका भवन्ति । तत्र प्रथमे सप्तके प्रतिदिवसमेकैकां भिक्षां गृह्णाति। द्वितीये सप्तके प्रतिदिवसे द्वे द्वे भिक्षे । एवं तृतीयादिषु सप्तकेष्वेकैकेषु एकैकां भिक्षामधिकां प्रक्षिपेत्, यावदन्तिमे सप्तके दिने दिने सप्त सप्त भिक्षा गृह्णाति। इयमत्र भावना-तृतीये सप्तके प्रतिदिवसं तिस्रस्तिस्रो भिक्षा गृह्णाति, चतुर्थे चतस्रश्चतस्रः, पञ्चमे पञ्च पञ्च, षष्ठे षट् षट्, सप्तमे सप्त सप्तेति ॥ ३७६२ ॥ ३७६३॥ अत्रैव प्रकारान्तरमाहअहवा एक्कक्कियं दत्तिं, जा सत्तेक्केक्कसत्तए । आदेसो अत्थि एसो वि, सिंहविक्कमसन्निभो ॥ ३७६४॥ अथवा एष द्वितीयोऽप्यादेशोऽस्ति । यथा एकैकस्मिन् सप्तके प्रत्येकं प्रथमदिनादारभ्य प्रतिदिवसमेकैकां[भिक्षां] वर्धयेत् यावत् सप्तमे दिवसे सप्त। इयमत्र भावना-प्रथमे सप्तके प्रथमे दिवसे एकां भिक्षां गृह्णाति, द्वितीये द्वे, तृतीये तिस्रः, चतुर्थे चतस्रः, पञ्चमे पञ्च, षष्ठे गाथा ४३७६२-३७६७ भिक्षुप्रतिमायां भिक्षासंख्या |१४६८ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy