SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४६२ (A) दुछडाऽऽणियं च उदयं, जइहेउं निट्ठियं च अत्तट्ठा ।। तं कप्पइ अत्तट्ठा, कयं तु जइनिट्ठियमकप्पं ॥ ३७४१॥ अत्रापि प्रागिव भङ्गचतुष्टयम् । अत्राऽऽद्यो भङ्ग एकान्तेनाऽशुद्धः, चरमस्त्वेकान्तशुद्धः । द्वितीयभङ्गमधिकृत्याह-यतिहेतोस्तन्दुला द्विच्छटीकृताः, उदकं वा संयतहेतोरवटादानीतम्, उभयमपि च निष्ठितम् अचित्तीकृतमात्मार्थं तत् कल्पते । तृतीयभङ्गमधिकृत्याह-[आत्मार्थं] कृतं द्विच्छटीकृतास्तन्दुला अवटादानीतं पानीयं निष्ठितं तु यतिनिमित्तं तदकल्प्यमिति ॥३९४१ ॥ पुनरपि पर आह गाथा समणाण संजतीण व, दाहामी जो किणेज अट्ठाए । ३७४१-३७४८ चैत्यद्रव्यागावी-महिसीमादी, समणाण तहिं कहिं भणियं? ॥ ३७४२॥ दिसत्कम् श्रमणानां संयतीनां वा दुग्धादि दास्यामीति बुद्ध्या तेषामर्थाय गो-महिष्यादिकं यः । अकल्प्यम् क्रीणीयात् तत्र श्रमणानां कथं कल्प्यमकल्प्यं वा भणितम्? ॥ ३७४२ ॥ १४६२ (A सूरिराह For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy