SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहारसूत्रम् नवम उद्देशकः १४६१ (A) काममनुमन्यामहे स वृक्षः श्रमणार्थम् आरोपितस्तथाप्यसौ कर्म न भवति। यतो यत् कर्मलक्षणं खलु तीर्थकरगणधरैरुक्तं तदिह 'ई' पादपूरणे न पश्यामि ॥ ३७३६ ॥ किं तत् कर्मलक्षणम् ? अत आहसच्चित्तभावविकलीकयम्मि दव्वम्मि मग्गणा होइ। का मग्गणा उ दव्वे, सचेयणे फासुभोईणं?॥ ३७३८ ॥ यत् सचित्तभावविकलीकृतम्-अचित्तीकृतं द्रव्यं तत्र प्रासुकभोजिनां मार्गणा भवति, तत आधाकर्मिकचिन्ताऽपि तत्रैव युक्ता, नान्यत्र। सचेतने तु द्रव्ये का मार्गणा ? नैव | काचित् सचित्ततया तस्य ग्रहणासम्भवात्, ततो न तदपेक्षया आधाकर्मिकत्वमिति ॥ ३७३८ ॥ तदेवमारोपितरूपकृतनिष्ठितविषये कल्प्याऽकल्प्यविधिरुक्तः, सम्प्रति छिन्नरूपकृतनिष्ठितविषये तमाह संजयहेउं छिन्नं, अत्तट्ठोवक्खडं तु तं कप्पे। अत्तट्ठा छिन्नं पि हु, समणट्ठा निट्ठियमकप्पं ॥ ३७३९॥ ܀܀܀܀܀܀܀܀ गाथा ३७३४-३७४० वल्ली वृक्षयोः | कृतनिष्ठिता दिस्वरूपम् |१४६१ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy