SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३३९ (B) | तद् भूतार्थं यथावस्थितं ज्ञात्वा तस्याऽशठस्य तां शय्यासंस्तारकभूमिं वितरन्ति अनुजानन्ति 015॥ ३३६६ ॥ अह पुण कंदप्पादीहि मग्गती तो उ तस्स न दलंति। एयं तु पिंडसुत्ते, पत्तेय इहं तु वोच्छामि ॥ ३३६७॥ अथ कन्दर्पादिभिः मार्गयति कन्दर्पनिमित्तमन्यद्वा किञ्चित् शठत्वमवलम्ब्य विज्ञपयति तदा तस्य न ददति नानुजानन्ति । अथवा 'जमिणं जमिणं सेज्जासंथारगं लभेजा' इत्यादेः सूत्रस्यायमर्थ:- शय्या एव संस्तारकः शय्यासंस्तारकः, स च द्विधा फलकसंस्तारक: 20| कन्थिसंस्तारको वा, तस्य योऽग्रेतनः संस्तारकः स खरकः । तत्र स्वपतः पार्वाणि दुःखायन्ते ततस्तेन पूर्वं मृदुकुले गत्वा मृदुसंस्तारकोऽनुज्ञापितः । तत आचार्यसमीपमागत्य विज्ञपयति यं यं शय्यासंस्तारकं लभेत(यं) स स ममैव स्यात् । तत्र यदि स्थविरास्तस्याऽशठत्वमालोक्यानुजानन्ति तदा स तस्यैव स्यात्। अथ शठ इति कृत्वा तस्य नानुजानन्ति एवं [तस्य न स्यात्] सूत्र १ गाथा ३३६२-३३६१ शय्यासंस्तारकानुज्ञापना १३३९ (B) १. लभते-स.. For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy