SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् नवम उद्देशकः १४४९ (A) | सूत्र १७-१८ भीतानि चुल्लीकरभयात्, गाथायां षष्ठी पञ्चम्यर्थे, सम्बन्धविवक्षायां वा षष्ठी, यस्माच्चुल्लीकरभयात् तानि भीतानि तेन कारणेनाऽन्तर्बहिर्वा तेषामेका प्रजा चुल्ली भवति। अभिनिप्रजायां तु सत्यां यद्यपि सागरिकसत्कमुपजीव्यते तथापि विभिन्नचुल्लीकतया यद् गृह्यते तत् तेषामेव भवतीति सागारिकदोषा न भवन्ति, तथापि प्रसङ्गदोषतो न कल्पते। तथा चाह- अभिनिप्रजायामपि न कल्पते, यतो भद्रक-प्रान्तकृताः प्रक्षेपादयो दोषाः, भद्रक: प्रक्षेपादीन् दोषान् कारयेत्, प्रान्तो विनाशप्रभृतीन् ॥ ३७०१ ॥ तानेवाहजं देसी तं देमो, एए घेत्तुं न इच्छते अम्हं । अहवा वि अकुलजो त्ति य, गेण्हंति अदिट्ठमादीयं ॥ ३७०२ ॥ भद्रका ब्रुवते-त्वं साधुभ्यः प्रभूतं देहि, यद् ददासि तद् वयं तव दास्यामः, यत एतेऽस्माकं गृहे नेच्छन्ति ग्रहीतुम्। गाथायामेकवचनं प्राकृतत्वात्। एवं भद्रककृताः प्रक्षेपादयो दोषाः । अथवा प्रान्तो ब्रूते-अकुलजा एत इति कृत्वा अदृष्टादिकं गृह्णन्ति, एवं गहीं करोति। अतिप्रान्तो विनाशमपि ॥ ३७०२॥ गाथा ३६९८-३७०३ सागारिकसाधारणनिस्सधारण। योर्विधिः |१४४९ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy