SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४४८ (A) मार्गणा यत्र येषु सूत्रेषु प्रथम-तृतीय-पञ्चम-सप्तमरूपेषु सागारिकदोषैर्द्वितीय-चतुर्थ-षष्ठाऽष्टमेषु च प्रसङ्गदोषैर्भक्तपानमग्राह्यम् ॥ ३६९७ ॥ आइल्ला चउरो सुत्ता, चाउस्सालादवेक्खतो। पिहघरेसु चत्तारि, सुत्ता एक्कनिवेसणे ॥ ३६९८ ॥ आदिमानि चत्वारि सूत्राणि एकगृहविषयाणि चतुःशालाद्यपेक्षातः चतुःशालादावेव द्वयोः कुटुम्बयो: अवस्थानघटनात् । अन्तिमानि चत्वारि सूत्राणि पृथग्गृहेषु, तान्यपि एकस्मिन् | सूत्र १७-१८ निवेशने एकस्मिन् परिक्षेपे ॥ ३९९८ ॥ ३६९८-३७०३ सागारियस्स दोसा, चउसुं चउसु पसंगदोसा य। सागारिकभद्दग-पंतादीया, चउसु पि कमेण नायव्वा ॥ ३६९९ ॥ साधारण निस्सधारणचतुर्पु प्रथम-तृतीय-पञ्चम-सप्तमरूपेषु सूत्रेषु सागारिकस्य शय्यातरस्य दोषाः, - योविधिः शय्यातरपिण्डग्रहणतो दोषास्तत्र ज्ञातव्या इत्यर्थः । चतुर्पु द्वितीय-चतुर्थ-षष्ठा-ऽष्टमादिरूपेषु सूत्रेषु |१४४८ (A) प्रसङ्गदोषाः। ते च प्रसङ्गदोषाश्चतुर्ध्वपि सूत्रेषु यथोक्तक्रमेण ज्ञातव्याः भद्रक-प्रान्तादिकाः भद्रकप्रान्तादिकृताः। आदिशब्दस्तर-तमविशेषपरिग्राहकः ॥ ३६९९ ॥ गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy