SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः १४४३ (B) ܀܀܀܀܀ ܀܀ 20 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदेशश्च दासश्च भृतकश्च आदेश-दांस-भृतकम्, तत्र च पिण्डस्याऽष्टभिः सूत्रैर्मार्गणा कृता। यत्र सागारिकदोषैः प्रसङ्गदोषैश्च भद्रक - प्रान्तककृतैरग्राह्यो भवति ॥ ३६८५ ॥ साम्प्रतमष्टानामपि सूत्राणां विभागमाह तत्थाऽऽदिमाइं चउरो, आदेसे सुत्तमाहिया । दो चेव पाडिहारी, अपाडिहारी भवे दोन्नि ॥ ३६८६ ॥ तत्र तेषामष्टानां सूत्राणां मध्ये आदिमानि चत्वारि सूत्राणि आदेशे प्रागुक्तरूपे आख्यातानि । तत्रापि द्वे सूत्रे प्रातिहारिणी द्रष्टव्ये द्वे सूत्रे अप्रातिहारिणी, प्रथम- तृतीये प्रातिहारिणी सूत्र १-८ द्वितीयचतुर्थे अप्रातिहारिणीत्यर्थः ॥ ३६८६ ॥ गाथा ३६८३-३६८७ प्रतिहारकभोजिशय्यातरस्य पण्डिः अकल्प्यः अंतो बहिं वा विनिवेसणस्स, आवेसएणं व ठिए सारे । भत्तं न एयस्स विसेसजुत्तं, तम्मी दलंते खलु सुतबंध ॥ ३६८७ ॥ निवेशनं गृहं तस्याऽन्तर्बहिर्वा स्थिते सागारिके शय्यातरे, यदि आदेश एव आदेशकः प्राघूर्णकस्तेन वा सह स्थिते यद् भक्तं विशेषयुक्तं विशेषतो निष्ठां नीतं तन्न एतस्य प्राघूर्णक १. आदेस ला. ॥ For Private and Personal Use Only 20 १४४३ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy