SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४३४ (B) द्वादश कुक्कुट्यण्डकप्रमाणमात्रान् कवलान् आहारमाहारयन् निर्ग्रन्थः अपार्दाऽवमौदर्यः।। षोडश आहारयन् द्विभाग [ प्राप्तः अर्धावमौदर्यः ]। चतुर्विंशतिकवलानाहारयन् [विभाग] प्राप्तः [ अंशिकः ]। एकत्रिंशतं कवलानाहारयन् किञ्चिदूनावमौदर्यः । द्वात्रिशतं कुक्कुड्यण्डकप्रमाणमात्रान् कवलानाहारयन् श्रमणो निर्ग्रन्थः प्रमाणप्राप्तः। इत एकेनापि कवलेन ऊनमाहारमाहारयन् श्रमणो निर्ग्रन्थो न प्रकामभोजीति वक्तव्यः स्याद्। एष सूत्राक्षरसंस्कारः। सम्प्रति भाष्यप्रपञ्चःनिययाहारस्स सया, बत्तीसइमो जो भवे भागो। तं कुक्कुडिप्पमाणं, नायव्वं बुद्धिमंतेहिं ॥ ३६६२ ॥ निजकस्याहारस्य सदा यो द्वात्रिंशत्तमो भवति भागस्तत् कुक्कुटीप्रमाणं, पदैकदेशे ४३६६१-३६६५ पदसमुदायोपचारात्, कुक्कुट्यण्डकप्रमाणं ज्ञातव्यं बुद्धिमद्भिः ॥३६६२ ॥ अत्रैव व्याख्यानान्तरमाह | स्वरूपादिः कुच्छिय कुडी य कुक्कुडि, सरीरगं अंडगं मुहं तीए। |१४३४ (B) जायइ देहस्स जतो, पुव्वं वयणं ततो सेसं ॥ ३६६३ ॥ गाथा कवल For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy