SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री सूत्रम् X. १४२९ (B) . उपधिं नीत्वा तेनोपधिना संयुक्तः स संविग्नानामसंविग्नानां[वा] उपाश्रये उपविष्टः उषितो वा, तथापि प्रत्यागच्छतस्तस्योपधिर्नोपहन्यते तेनाप्युपधिना समन्वितः स भावतो गृहस्थ इति कृत्वा व्यवहार ।। ३६४७॥ अष्टम नीसंको वऽणुसट्ठो, नेहुवहिमहं खु ओहामि । उद्देशक: संविग्गाण य गहणं, इयरेहिं वि जाणगा गेण्हे ॥ ३६४८ ॥ वा शब्दो विकल्पान्तरे, निःशङ्को व्रजन् संविग्नैरसंविग्नैर्वा अनुशिष्टो यथा यदि | त्वमुन्निष्क्रमिष्यसि किमुपधिं नयसि? ततः स ब्रूते-अमुमुपधिं तेषां समीपं नयत अहं खु || निश्चितमवधाविष्यामि। तत्र यदि संविग्नानां हस्ते प्रेषयति तदा तैरानीतस्य ग्रहणम्। | अगीतार्थानां हस्ते प्रेषयति तदा तैरितरैरानीतं यदि सर्वे गीतार्थास्ततो गृह्णन्ति परिभुञ्जते च। अथ गीतार्थमिश्रास्तदा कारणिकानामेकाकिनां व्रजतां ददति परिष्ठापयन्ति वा ॥ ३६४८ ॥ नीसंकितो वि गंतूण, दोहि वग्गेहि चोदितो एति । तक्खण नित न हम्मे, तहि परिणयवुत्थ उवहम्मे ॥ ३६४९ ॥ गाथा ३६४४-३६४९ लिनेन अवधाविस्वरूपम् १४२९ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy