SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४२१ (B) अथ संयतोऽपि छिन्नपादः संयत्यपि छिन्नपादा, एवं सर्वत्र विभाषा कर्त्तव्या; तत्राह- सदृशे जुङ्गितत्वे पूर्वं श्रमणीनां दातव्यम्। पश्चात् सति सम्भवे संयतानामन्यथा विपर्यासे त एव चत्वारो लघवः ॥ ३६२२॥ सम्प्रति निर्दिष्टस्य दाने विधिमाहअह एते उ न होज्जा, ताहे निद्दिट्ठपायमूलं तु । गंतूण इच्छकारं, काउं तो तं निवेदेति ॥ ३६२३ ॥ अथ एते अध्वनिर्गतादयः प्रागुक्ता न स्युस्ततो यस्य निर्दिष्टं तस्य पादमूलं गत्वा इदं | पात्रं मया युष्मन्निमित्तमानीतमिच्छाकारेण गृह्णीत, एवमिच्छाकारं कृत्वा निवेदयति समर्पयति ॥ ३६२३ ॥ अद्दिढे पुण तहियं, पेसे अहवा वि तस्स अप्पाहे । अह उ न नज्जइ ताहे, ओसरणेसुं तिसु वि मग्गे ॥ ३६२४ ॥ अथ स न दृष्टो यस्य निर्दिष्टं ततोऽन्यस्य हस्ते कृत्वा तत्र प्रेषयति । अथवा साधु गाथा ३६१९-३६२४ पात्रकवितरणविधिः ४. |१४२१ (B) ४ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy