SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम नीतेऽप्युपकरणे कश्चिदकोविद उपहतमेतदिति कृत्वा नेच्छेत् तस्मिन्नविकोविदे आत्मीयं वस्त्रादि समर्प्यते । अथ तदपि नेच्छति तदा परिष्ठापितमानीतं पुनरपि विविंचंति व्यवहार सूत्रम् परिष्ठापयन्ति ॥ ३५७१ ॥ उद्देशकः असतीय अप्पणावि य, झामिय-हिय-वूढ-पडियमादीसु। १४०३ (BM सुज्झति कयप्पयत्तो, तमेव गेण्हं असढभावो॥ ३५७२॥ येन पूर्वं तत् परिष्ठापितं तस्य पश्चादुपधिः कथमपि प्रदीपनकेन दग्धः, हृतो वा तस्करैः, पानीयेन वा नद्यादिप्लवेन प्लावितः, व्रजतो वा कथमपि विस्मरणतः पतितः, |३५६८-३५७२ परिष्ठापने आदिशब्दात् प्रत्यनीकेन वा केनापि वस्त्राणि फालितानि, पात्राणि अनेकधा भिन्नानि, * ततो ध्यामित-हृत-व्यूढ-पतितादिषूपकरणेषु अन्यानि उपकरणानि याचनीयानि, तेषामपि करणादिः असति अभावे कृतप्रयत्नस्तदेव पूर्वपरिष्ठापितं स्वयं गृह्णानः शुद्धोऽशठभाव इति |४|१४०३ (B) कृत्वा ॥ ३५७२॥ गाथा चिह्न For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy