SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशक: १४०१ (A) ܀܀܀܀܀ www.kobatirth.org तमेव विधिमाह - दुविहा जायमजाया, जाया अभियोग तह असुद्धा य । अभियोगादी छेत्तुं इयरं पुण अक्खुयं चेव ॥ ३५६४॥ सा परिष्ठापनिका द्विविधा, जाता अजाता च, तत्र जाता नाम अभियोगकृता विषकृता च, तत्राऽभियोगो वशीकरणम्, अथवा जाता अशुद्धा सा द्विविधा, मूलगुणाशुद्धा उत्तरगुणाशुद्धा च। तत्र जाता अभियोगकृता विषकृता वा, मूलगुणाशुद्धा उत्तरगुणाऽशुद्धा वा, सा छेत्तुं भेत्तुं वा कर्त्तव्या, इतरत् पुनरुपकरणमभियोगादिदोषरहितमक्षतं चैव परिष्ठापयितव्यम् ॥ ३५६४ ॥ अत्र पर प्रश्नं करोति पहनिग्गयाइयाणं, विजाणणट्ठाए तत्थ चोदे | सुद्धासुद्धनिमित्तं, कीरइ विधिं इमं तु तहिं ॥ ३५६५ ॥ Acharya Shri Kailassagarsuri Gyanmandir एतच्च प्रागुक्ते विधौ प्रतिपादिते परोऽसहमानश्चोदयति प्रश्नयति पथनिर्गतादीनां पथनिर्गता मार्गप्रतिपन्ना आदिशब्दादशिवादिभिः कारणैर्निर्गताः परिगृह्यन्ते तेषां शुद्धाऽशुद्धनिमित्तं For Private and Personal Use Only गाथा | ३५६१-३५६७ विस्मृतोपधि ग्रहणे परिष्ठापने च विधिः १४०१ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy