SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३९७ (B) यस्तु संविग्नानाम्, [उपधिः तस्य नयनं यतनया। तत्र संविग्नानां] द्वौ वर्गों तद्यथासंयताः संयत्यश्च। तत्र संविग्ने एकैकस्मिन् वर्गे षड् भङ्गा ज्ञाते भवन्ति। अज्ञाते च वक्ष्यमाणो विधिः ॥ ३५५२॥ तत्र षड् भङ्गानुपदर्शयतिसयमेव अण्णपेसे, अप्पाहे वावि एव सग्गामे । परगामे वि य एवं, संजतिवग्गे वि छब्भंगा ॥ ३५५३॥ यदि ते संयताः संविग्ना इति ज्ञातास्तदा स्वयं वा गन्तुं (गत्वा) नयति । अन्यस्य वा हस्ते प्रेषयति संदेशयति वा, यथा-मया स उपधिर्विस्मरणतः पतितो लब्ध इति। एवं | स्वग्रामे त्रयो भङ्गाः, परग्रामेऽपि स्थितानामेते एव त्रयः प्रकाराः, एवं षड् भङ्गाः संयतानाम्। एवं संयतीवगेऽपि षड् भङ्गाः ॥ ३३५५॥ तदेवं ज्ञातविषये विधिरुक्तः सम्प्रत्यज्ञातविषयं विधिमाहपहाणादि नाय घोसण, सोउं गमणं व पेसणप्पाहे । पम्हुढे वोसढे, अप्पबहु असंथरंतंम्मि ॥ ३५५४ ॥ गाथा ३५४८-३५५४ विस्मृतोप करणे दृष्टे विधिः १३९७ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy