SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् अष्टम उद्देशकः १३९४ (A)12 कोऽपि सखरो राजकुलमान्यः प्रान्तः प्रश्रवणमुच्चारं पथि कुर्वन्तं दृष्ट्वा कोपात् तमेष श्रमणमास्कन्द्य तमुच्चारं छर्दापयेत्, अपरैन्यपन्था क्रियते, तत्र चोक्तं प्रायश्चित्तम्। तथा पथि द्रवाऽभावे दुरभिगन्ध उच्छलेत् तत्रापि प्रवचनोड्डाहः। तथा कोऽपि कलुषात्मा शङ्केत स्तनक इति, उपलक्षणमेतत् हेरिको अभिचारको वा इत्यपि शङ्केत । तत आदाने ग्रहणे प्रवचनस्य उड्डाहः । तस्मात् पथि विश्रामणादि न कर्त्तव्यम् ॥ ३५४१ ।। अत्रैवापवादमाहअच्चायवदूरपहे, असहू भारेण खेदियप्पा वा । छन्ने वा मोत्तु पहं, गामसमीवे य छन्ने वा ॥ ३५४२॥ अतिशयेनाऽऽतप उष्णं पतति वृक्षाश्च पथो दुरे वर्तन्ते यथा सन्नपल्लीमार्गं प्रतिपन्नानामेक ||३५४२-३५४७ एवाऽध्वनि विश्रमणयोग्यो वृक्षः, एवमधिकृतेऽप्यध्वनि विश्रमणहेतुरेक एव वृक्षोऽन्यत्र | | अपवादे पथि सर्वमाकाशं, तेन कारणेन पथ्यपि वृक्षस्याधस्तात् विश्राम्येत। असहो नाम नातिदूरे वृक्षाः विश्रामणादिः यतना च सन्ति परं तत्र गन्तुं न शक्नोति ततः सोऽपि पथि वृक्षस्याधो विश्रामणं कुर्यात् । अथवा उपधिभारेण खेदितात्मा अतिशयेन परिश्रान्तस्ततः पथ उद्वर्तितं न शक्नोतीति पथ्येव । १३९४ (A) १. यथा सणपल्ली पु. प्रे. मु.॥ गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy