SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३८९ (A) ऽधिकरणप्रवृत्तेः, तैः पुन: पार्श्वस्थादिभिः संविग्नानां विहारिणामेतदुपकरणमिति ज्ञात्वा यत् पतितं गृहीतं तदानीतं पुनर्गृह्यते ॥ ३५२३ ॥ अत्रैव द्वितीयपदमाहबिइयपदे न गेण्हेज्जा, विविंचियदुगुंछिए असंविग्गे । तुच्छमपयोयणं वा, अगेण्हता होयऽपच्छित्ती ॥ ३५२४ ॥ द्वितीयपदे अपवादपदे न गृह्णीयात् पतितं विविञ्चितं परिष्ठापितमिति कृत्वा जुगुप्सितमशुचिस्थानपतितम् असंविग्नानां वा एतदुपकरणमिति ज्ञात्वा, तथा तुच्छं मुखपोतिकादि तदपि कुथितत्वादिना कारणेन अप्रयोजनमगृह्णतो(न्)भवत्यप्रायश्चित्ती॥ ३५२४ ॥ साम्प्रतमेनामेव गाथां विवृणोतिअंतो विसगलजुण्णं, विविचियं तं च दट्ट नो गेण्हे । असुइट्ठाणे वि चुतं, बहुधा वालादिछिन्नं वा ॥ ३५२५॥ अन्तामादीनां मध्ये विसकलं खण्डाखण्डीकृतं जीर्णं विवेचितं परिष्ठापितमिति ज्ञातव्यं | तच्च दृष्ट्वा न गृह्णीयात्, तथा अशुचिस्थानेपि च्युतं बहुधा वा व्यालादिभिः श्वप्रभृतिभिः गाथा ३५२१-३५२७ विस्मृतोपधिग्रहणे विधिः १३८९ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy