SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३८५ (A) अहवा बेंति अम्हे ते, सहामो एस ते बली । न सहेज्जाऽवराहं, तेण होज्ज न ते खमं ॥ ३५१४ ॥ अथवा इदं ब्रुवते- वयं तवापराधं सहामहे एष पुनर्बलीयान् तवापराधं न सहेत, . असहिष्णुना च तेन यत् क्रियते तन्न ते क्षमं भवेत् ॥ ३५१४ ॥ एवमुक्तो यदि सोऽतिरोषेण न तिष्ठति निष्काशयति प्रहारैर्वा धावति तदा स बलीयान् यत् करोति तत् दर्शयतिसो य रुट्ठो व उद्वित्ता, खंभं कुटुं व कंपते । | सूत्र १३-१४ पुव्वं स नातिमित्तेहि, तं गमंति पहूण वा ॥ ३५१५॥ ३५११-३५१५ स बलीयान् रुष्ट इव न तु परामर्थतो रुष्ट उत्थाय स्तम्भं वा कुड्यं वा मुष्टिप्रहारेण | परिभ्रष्टोप | करणेविधि: कम्पयति कम्पयंश्च ब्रूते-'एवं शिरः पातयिष्यामि यदि न स्थास्यसि', एतच्च पर्यन्ते उच्यते; अन्यथा पूर्वमेव ज्ञातिभिर्मित्रैर्वा प्रभुणा तं गमयन्ति तथाऽप्यतिष्ठत्यनन्तरोदितं क्रियते॥३५१३॥ १३८५ (A) सूत्रम्- निग्गंथस्स णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स अहालहुसए | गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy