________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशक:
܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवग्रहः संस्तारकाश्च स्वामिना अनुज्ञाता एव ग्रहीतव्या इत्युत्सर्गत उपदेशः, तदेवमवग्रहसमनुज्ञासु शय्यासंस्तारकेषु तथैव समनुज्ञातव्येष्वनुवर्त्तमानेष्विदमपि सूत्रं समनुज्ञातसंस्तारकादिग्रहणे भवति । अपवादतोऽननुज्ञाप्य संस्तारकग्रहणे यदि संस्तारकस्वामी प्रान्तो रुष्टो भवेत् तस्मिन् प्रान्ते अनुलोमवाक् वक्तव्या ॥ ३४९८ ॥
अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या- न कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा १३८० (A) प्रातिहारिकं शय्यासंस्तारकं सर्वात्मना अर्पयित्वा द्वितीयमप्यवग्रहमननुज्ञाप्याधिष्ठातुम्, अनुज्ञाप्य पुनः कल्पते । एवं सागारिकसत्केऽपि शय्या - संस्तारके द्वावालापको वक्तव्यौ ॥
गाथा
३४९९-३५०३
तथा न कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा पूर्वमेवावग्रहमवग्रहीतुं ततः पश्चादनुज्ञापयितुम् । कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वमेवावग्रहमनुज्ञापयितुं पश्चादत्र ग्रहीतुमिति । अथ पुनरेतत् जानीयात् इह खलु निर्ग्रन्थानां निर्ग्रन्थीनां वा न अनुज्ञापना सुलभः शय्या-संस्तारक इति कृत्वा एवममुना प्रकारेण ण्हमिति वाक्यालङ्कारे कल्पते पूर्वमेवावग्रहमवग्रहितुं ततः पश्चादनुज्ञापयितुम् । तत्रैवंकरणे शय्यासंस्तारकस्वामिना संयतानां कलहे आचार्याः संयतान् ब्रुवते - 'मा आर्या ! द्विधातः कुरुत द्वावपि कुरुत
कार्या
For Private and Personal Use Only
१३८० (A)