SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३७७ (A) परिसाडिपरिसेहो, पुणरुद्धारो य वण्णितो पुव्वं । अपरिसाडिग्गहणं, वासासु य वन्नियं नियमा ॥ ३४९२॥ पूर्वं परिशाटेः शय्यासंस्तारकस्य प्रतिषेधः कृतः यथा-न कल्पते परिशाटिः ४ शय्यासंस्तारक इति, ततः पुनरुद्धारोऽपवादः पूर्वमेव वर्णितो यथा ऋतुबद्धे काले निष्कारणं : संस्तारका न कल्पन्ते, [कारणे पुनः कल्पन्ते] तथा पूर्वमेवैतदपि वर्णितं यथा वर्षासु वर्षाकाले नियमादपरिशाटे: शय्यासंस्तारकस्य ग्रहणं कर्त्तव्यमिति ॥ ३४९२ ।। गाथा पुण्णम्मि अंतो मासे, वासावासे विमं हवति सुत्तं । ३४८९-३४९४ तत्थेवण्णं गवेसेइ, असती तं चेवऽणुण्णवए ॥ ३४९३ ॥ शय्या संस्तारकअन्तर्ग्रामस्य नगरस्य वा मध्ये पूर्णे मासे पूर्ण वर्षावासे वा बहिरवस्थातुकामाना-- ग्रहणे पुनः मिदमधिकृतं सूत्रं भवति, यथा- न कल्पन्ते अभ्यन्तराणि तृण-फलकानि यैर्दत्तानि तानि अनुज्ञापना अनापृच्छ्य बहिर्नेतुमिति । तत्र प्रथमतस्तत्रैव बहि:प्रदेशे अन्यं तृण-फलकादिमयं शय्यासंस्तारकं १३७७ (A) १. गविस्से- ला. ।। For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy