SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०८२ (B) कुपहादी निग्गमणं नातिगभीरे अपच्चवायम्मि । वोसिरियम्मि य गुरुणा निसिरंति महंतदंडधरा ॥ २५३९॥ द्वितीयपदम् अपवादपदमधिकृत्य संज्ञाभूमिमाचार्यो व्रजेत्। तदेव द्वितीयपदमाहउपाश्रयस्य पश्चात्कृते संज्ञाभूमि स्ति, ततस्तस्या असति बहिर्ब्रजेत्, अण्णाएत्ति यत्र न ज्ञायते एष आचार्यस्तत्राऽपि बहिजेत्। अथवा उपाश्रये सागारिको विद्यते ततो बहिर्याति। कस्यापि पुनरुपाश्रयस्य पश्चात्कृते विद्यमानेऽपि संज्ञा न प्रवर्त्तते सोऽपि बहिर्याति। एतैः कारणैः बहिर्गमने जाते ये समर्थास्तरुणा साधवस्तैः समं याति। तत्र यानि कुपथादीनि | कुरथ्यादीनि तैर्गन्तव्यं तैर्गच्छतोऽपि प्रायः पूर्वोक्ता दोषा न भवन्ति । तत्रापि यन्नाऽतिगम्भीर ४२५३७-२५४३ नाऽतिविषमम्, अप्रत्यवायं प्रत्यवायविरहितं तत्राचार्यः संज्ञां व्युत्सृजति, येषां च सहायानां मणिप्रतिमोहस्ते महान्तो दण्डकास्ते महादण्डधराश्चतसृष्वपि दिक्षु संरक्षणपरायणास्तिष्ठन्ति। व्युत्सृष्टे | दाहरणम् च गुरुणा पुरीषे ते महादण्डधरा निस्तरन्ति। कस्मादेवं रक्षा क्रियते? इति चेत्, कुलस्य ४१०८२ (B) तदायत्तत्वात् । उक्तं च गाथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy