SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमाचार्येणोक्ते राज्ञा यो विषमकरचरणादिना अविनीतदर्शनः श्रमण: स प्रदर्शित 'एष व्रजतु' 'कया दिशा गङ्गा वहतीति' आचार्येण स प्रेषितः । स आचार्यानापृच्छ्य तत्र गत्वा ततः प्रत्यागत्य ऐर्यापथिक्याः कायोत्सर्गं कृत्वा गुरोः पुरत आलोचयति ॥ २५३५ ।। श्री व्यवहार-14 सूत्रम् षष्ठ उद्देशकः १०८१ (B)| कथमित्याहआदिच्चदिसालोयण, तरंगतणमाइया य पुव्वमुही । मा होज्ज दिसामोहो, पुट्ठो वि जणो तहेवाह ॥ २५३६॥ भगवन् ! युष्मत्पादानापृच्छ्याहं गङ्गातटं गतः, तत्र च गत्वा सूर्यं निर्ध्यातवान्, यत | आदित्याद् दिग्विभागः सम्यक् ज्ञायते, एवमादित्यदिगालोचनं कृतम्। तथा तरङ्गैस्तृणादीनि पूर्वाभिमुखाण्युह्यमानानि दृष्टानि, तत्र कदाचित् दिग्मोहोऽपि स्यात् ततो मा भूद् दिग्मोह इत्यन्योऽपि जनस्त्रिसङ्ख्याकः पृष्टः, सोऽपि तथैवाह-यथा पूर्वाभिमुखी गङ्गा वहतीति। एतच्च राज्ञा प्रत्ययिकप्रच्छन्नपुरुषैः परिभावायितं, तैरपि तथैव कथितम् ॥ २५३७॥ गाथा २५३२-२५३६ लोकोत्तरविनयस्य श्रेष्ठत्वम् १०८१ (B) ततो राजा प्राह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy