SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतदेव विभावयिषुरिदमाह श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०८० (B) निद्धाहारो वि अहं, असई उडेमि नेस कहयंतो । पासगतो मण्णे तं, वत्थंतरियं पणामेइ ॥ २५३३॥ राजा चिन्तयति 'मम स्निग्ध आहारस्तथाऽपि कायिकीव्युत्सर्गाय पुनः पुनरुत्तिष्ठामि, आचार्यस्तु कथयन् रूक्षाहारोऽपि कायिकीव्युत्सर्गाय नोत्तिष्ठति, नूनं मन्ये य एष आचार्यस्य पार्श्वे स्थितः क्षुल्लकः स तत् कायिकीमात्रं प्रच्छन्नं च वस्त्रान्तरितं प्रणामयति समर्पयति। तत्र कायिकीमाचार्यो व्युत्सजति ॥ २५३३ ॥ "एतच्च यदि पृच्छ्यते तर्हि अविनयः कृतो भवति तस्मादुपायेन पृच्छामि' इति विचिन्त्येदं | पृच्छतिविणओ उत्तरिओ त्ति य, बलिओ गंगा कुतोमुही वहति ? । पुव्वमुही अचलंतो, भणति निवं आगितिजुतो वि ॥ २५३४॥ गाथा २५३२-२५३६ लोकोत्तरविनयस्य श्रेष्ठत्वम् १०८० (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy