SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०७२ (A) www. kobatirth.org सम्प्रति 'चोयगकज्जाऽगते दोसा' व्याख्यानयति थाणे कुप्पति खमगो, किंचेव गुरुस्स निग्गमो भणितो । भाइ कुलगणकज्जे, चेइअनमणं च पव्वे ॥२५१० ॥ Acharya Shri Kailassagarsuri Gyanmandir स्थाने कुप्यति क्षपकः । तथाहि स पादधूल्या अवकीर्यते ततो मा कोपं कार्षीत् किंच गुरोः आचार्यस्य निर्गमः केन कारणेन भणितः ? तत्कारणमेव नास्ति येन कारणेन बहिराचार्यस्य निर्गमनम्। आचार्य आह-भण्यते अत्रोत्तरं दीयते कुलकार्ये गणकार्ये उपलक्षणमेतत् सङ्घकार्ये च बहुविधे समापतिते तथा पर्वसु पाक्षिकादिषु चैत्यानां सर्वेषामपि नमनमवश्यं कर्त्तव्यमिति हेतोश्चाचार्यस्य वसतेर्बहिर्निर्गमनम् ॥ २५१० ॥ पुनश्चोदक आह जति एवं निग्गमणे, भणाति तो बाहि चिट्ठए पुंछे । वुच्चति बहि अच्छंते, चोयग गुरुणो इमे दोसा ॥२५११ ॥ चोदको भणति यदि एवं कुलादिकार्यनिमित्तमाचार्यस्य निर्गमनं ततो निर्गमने सति For Private And Personal Use Only ܀܀܀ गाथा | २५१०-२५१४ आचार्यस्य बहिः प्रतीक्षणे दोषाः १०७२ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy