________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
१०६६ (B)
www. kobatirth.org
रमणीयं वा तत्क्षेत्रं गच्छस्य त्रिकालयोग्यं ततो गच्छन्ति ॥ २४९५ ॥
त्रिकालयोग्यतामेव भावयति
वासे निच्चिक्खिल्लं, सीयलदव पउरमेव गिम्हासु । सिसिरे य घणनिवाया, वसही तह घट्टमट्ठा य ॥२४९६ ॥
वर्षे वर्षाकाले निश्चिक्खलः कर्दमाभावः, ग्रीष्मेषु ग्रीष्मकाले प्रचुरं शीतलं द्रवं लभ्यते, शिशिरे शीतकाले घनमतिशयेन निवाता वसतिर्लभ्यते घृष्टा मृष्टा च ॥ २४९६ ॥
छिन्नमडंबं च तयं, सपक्खपरपक्खविरहितोमाणं । पत्तेय उग्गहत्तिय, काऊणं तत्थ गच्छेज्जा ॥२४९७॥
Acharya Shri Kailassagarsuri Gyanmandir
यदन्यत् क्षेत्रं गन्तव्यं तत् छिन्नमडम्बं यत्र तु स्वजनाः सन्ति तत् स्वपक्षपरपक्षकृतापमानविरहितं गाथायामपमानशब्दस्यान्यथोपनिपातः प्राकृतत्वात्, प्रत्येकं ग्लानबालादीनामवग्रह उपष्टम्भश्च जायते इतिकृत्वा इतिहेतोस्तत्र ज्ञातविधौ गच्छेत् ॥२४९७ ॥
For Private And Personal Use Only
सूत्र २
गाथा २४९४-२५०० आचार्यो
*पाध्याययोः अतिशया: ५
१०६६ (B)