SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३३५ (A) जं होऊ तं होऊ, पभवामि अहं तु अप्पणो रजे । सो भणइ नीह मझं, रज्जातो किं बहुणा उ ॥ ३३५७॥ स राजा ब्रूते यद् यावन्मानं भवतु तावन्मात्रं भवतु आत्मनो राज्ये तावदहं प्रभवामि, तस्मात् किमत्र बहुना? मम राज्याद् यूयं निर्गच्छतेति ॥ ३३५७ ॥ एवमुक्ते यत् कर्त्तव्यं तदाहअणुसट्ठी धम्मकहा, विजनिमित्तादिएहि आउट्टे । अठिते पभुस्स करणं, जहा कयं विण्हुणा पुव्वं ॥ ३३५८॥ अनुशिष्ट्या अनुशासनेन धर्मकथया विद्यया निमित्तेन, आदिशब्दाद् मन्त्रेण चूर्णयोगैर्वा || राजानमावर्त्तयेद् अनुकूलं कुर्याद् । अथैवमपि न तिष्ठति तर्हि तस्मिन् अस्थिते प्रभोरन्यस्य | राज्ञि विधिः करणं कर्तव्यं, यथा कृतं विष्णुना विष्णुकुमारेण ॥३३५८ ॥ १३३५ (A) अथ कीदृशस्तं राजानमन्यप्रभुकरणेन प्रेरयति? इत्यत आह गाथा ३३५३-३३६० दीक्षीया सम्मति अददति For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy