SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ज्ञात्वा पूर्वमनुज्ञापयेत् प्रान्तमज्ञातं वा मध्ये ॥ ३३४३ ॥ श्री व्यवहार- एएणं विहिणा ऊ, सोऽणुन्नवितो जया वएजाहि । सूत्रम् राया किं देमि? त्ति य, जं दिन्नं अण्णरादीहिं ॥ ३३४४॥ सप्तम उद्देशकः एतेनाऽनन्तरोदितेन विधिना सोऽनुज्ञापितो राजा यदा वदेत् 'किं ददामि ?' इति, १३३१ (B) तदा वक्तव्यम्- 'यद्दत्तमन्यै राजभिस्तद्देहीति' ॥ ३३४४ ॥ जाणतो अणुजाणति, अजाणतो भणति तेहिं किं दिन्नं? । गाथा पाउग्गं ति य भणिए, किं पाउग्गं? इमं सुणसु ॥ ३३४५॥ ३३४०-३३४५ कालगते एवमुक्ते जानानः सर्वमनुजानाति अज्ञायको ब्रूते- 'एतैरन्यै राजभिः किं दत्तं?' तत्र || 'प्रायोग्यमिति' भणितव्यम्। तस्मिन् भणिते पुनः ब्रूते 'किं प्रायोग्यमिति,' ततो वक्तव्यं सामाचारी 'शृणुत इदं प्रायोग्यम्' ॥ ३३४५ ॥ १३३१ (B) तदेवाह राज्ञि अवग्रह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy