SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम मा अमुं बहवो जनाः प्रेक्षन्तामिति कृत्वा ज्ञातेऽपि तस्मिन् कालगते परलिङ्गं क्रियते। किं तत् परलिङ्गकरणम्? इति चेद्, अत आह- गृहीते चोपकरणे परलिङ्गमेव तद्भवति साधुलिङ्गाभावात् ॥ ३२८६ ॥ सम्प्रति ज्ञातस्य वाऽज्ञातस्य वोपधिग्रहणे विधिमाहसागारकडे एक्को, मणुनदिन्नोग्गहो भवे इतो । अमणुन्ने अप्पणता, न गेण्हती दिज्जमाणं पि ॥ ३२८७॥ उद्देशकः १३१३ (A) | सूत्र २१ सागारकृतं नाम यत् स्वयं नात्मार्थीकृतं किन्तु आचार्या एतस्य विज्ञायका इति बुद्ध्या गाथा परिगृहीतं, तस्मिन् सागारकृते एकः प्रथमोऽवग्रहः, यदि साम्भोगिकस्योपधिरयमिति ज्ञातस्तदा ३२८४-३२८८ आचार्यसमीपं गत्वा निवेद्य आचार्यस्य समर्पयति, तत्र यद्याचार्यो ब्रूते- त्वमेवामुमुपधिं परिभुंश्व, ४ि वक्रयिकततो 'मस्तकेन वन्दे' भणित्वा अन्येषां साधूनां निवेदयति, यथा- 'क्षमाश्रमणैरेतत् वस्त्रं पात्रं | शालादौ | वसने दोषाः वा मह्यं दत्तमिति'। ततस्ते ब्रुवते- 'आरोग्यधारणीयं क्षमाश्रमणानां गुणैर्वर्द्धस्व।' एवं मनोज्ञस्य साम्भोगिकस्योपधेर्दत्तस्याऽवग्रहो विधेयः । अथाऽमनोज्ञस्य स उपधिस्तर्हि तं गुरोः समर्पयति । १३१३ (A) तं च गरुणा दीयमानमपि न गह्णाति असाम्भोगिकसत्कत्वात् ॥ ३२८७॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy