SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार किन्तु इमान्यपि मिथ्यात्वादीनि पदान्यन्यानि प्राप्नोति । तानि च प्रागेव भावितानि, अथवा | पञ्चापि पदानि प्राप्नोति इत्युक्तं, तत्र तान्येव पञ्चपदानि द्वारगाथया दर्शयति-क्रमविक्षेपात् पादविक्षेपात् यानि पञ्च पदानि मिथ्यात्वादीनि, मिथ्यात्वम् १ अन्यपथेन प्रव्रजनम् २ गृहस्थादिभिराकर्षणम् ३ अग्निकायेन दहनं ४ यच्चान्यत् सम्मूर्च्छिताऽऽगन्तुकप्राणजातिविराधनमिति तानि प्राप्नोति। तदेवं पञ्चपदानीत्यस्य व्याख्यानं द्विधा कृतम् ॥ ३२८३ ॥ सूत्रम् सप्तम उद्देशकः १३१२ (A) सम्प्रति 'कर्षणपदं पञ्च' इति व्याख्यानयति . X. गाथा X. . गोणादि जत्तियातो, व पाणजाती उ तत्थ मुच्छंति । सूत्र २१ आगंतुगा व पाणा, जं पावंते तयं पावे ॥ ३२८४॥ ३२८४-३२८८ गवादयो यत् समाकर्षयन्ति, यावन्तो वा प्राणजातयस्तत्र कलेवरे मूर्च्छन्ति, 13 शालादौ आगन्तुका वा प्राणा यत् प्राप्नुवन्ति तदेतत् सर्वं सोऽनिवर्तमानः प्राप्नोति। शेषपदानि || वसने दोषाः सुगमानीति कृत्वा न व्याख्यातानि ॥ ३२८४ ॥ १३१२ (A) वक्रयिक For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy