SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति पथि विधिमभिधित्सुराह श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३१० (B) X. . एमेव य पंथम्मि वि, एगमणेगे विगिंचणा विहिणा । ___इत्थं जो उ विसेसो, तमहं वोच्छं समासेण ॥ ३२७९॥ एवमेव अनेनैव प्रागुक्तेन प्रकारेण पथ्यपि एकस्यानेकस्य च विधिना विवेचना परिष्ठापना द्रष्टव्या। नवरमत्र यो विशेषस्तमहं समासेन वक्ष्ये ॥३२७९ ॥ एगो एगं पासति, एगो णेगे अणेग एगं वा । णेगाऽणेगे ते पुण, संविग्गितरे व जे दिट्ठा ॥ ३२८० ॥ तत्र एकानेकभेदप्रतिपादनार्थमाह-एक एकं पश्यतीति प्रथमो भङ्गः १, एकोऽनेकान् | २, अनेके एकम ३, अनेके अनेकान ४, तत्र ये दृष्टास्ते संविग्ना भवेयुरसंविग्ना वा | सर्वथा परिष्ठापना कर्त्तव्या। अन्यथा प्रवचनोपघातसम्भवात् ॥ ३२८०॥ सम्प्रति विशेषप्रतिपादनार्थमाह . गाथा ३२७७-३२८३ अपरिष्ठापने दोषाः . . १३१० (B) X For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy