SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३०६ (A) www. kobatirth.org विश्राम्यति स तृणानि मात्रकं च वहति । अथ त्रयो जना यदि वा द्वौ तदा यदि रात्रौ निर्भयं तर्हि निद्दोच्चे निर्भये ये यतय उपधिं तच्च कलेवरं वोढुं प्रत्यलाः समर्थास्ते द्वावपि नयन्ति । उपधिं तच्च कलेवरं नयन्तीत्यर्थः । नीत्वा च कलेवरं परिष्ठापयन्ति। अथ बहिरुपकरणस्तेनभयं तदा रात्रावुपकरणं विहायसि विलम्ब्य द्वारं बद्ध्वा परिष्ठाप्य प्रत्यागच्छन्ति । यदि वा सद्दोच्चे सभये रात्रौ तत्कलेवरं स्थापयन्ति स्थापयित्वा बन्धनच्छेदन-जागरणादिकां यतनां कुर्वन्ति ततो दिवसे यदि शक्नुवन्ति तदा उपकरणं गृहीत्वा परिष्ठापयन्ति। अथोपकरणं वोढुं न शक्नुवन्ति तदा शय्यातरादीनां परिनिवेद्य द्वारं स्थयित्वा परिष्ठापयन्ति, परिष्ठाप्य भूयो वसतौ प्रत्यागच्छन्ति ॥ ३२६४ ॥ अह गंतुमणा चेव, तो नयंति ततो च्चिय । ओलोयणमकुव्वंतो, असढो तत्थ सुज्झए ॥ ३२६५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथान्यं ग्रामं ते गन्तुमनसस्तत उपकरणं सह नयन्ति नीत्वा तत् कलेवरं परिष्ठाप्य तत एव परिष्ठापनप्रदेशात् परतोऽन्यं ग्रामं गच्छन्ति । तत्र यदुक्तमधस्तात् कल्पाध्ययने For Private And Personal Use Only ܀܀܀ गाथा ३२६५-३२७१ एकाकिनः परिष्ठापना विधि: | १३०६ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy