SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३०० (B) ܀܀܀܀܀܀ www. kobatirth.org भावः । तस्या अलाभे पूर्वा, तस्या अप्यभावे [उत्तरा, तस्या अप्यभावे ] उत्तरपूर्वा ॥ ॥ ३२४८ ।। सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषमाह - समाही अभत्तपाणे, उवगरणे झायमेव कलहो य । भेदो गेलन्नं वा, चरमा पुण कढते अन्नं ॥ ३२४९॥ Acharya Shri Kailassagarsuri Gyanmandir प्रथमायाम् अपरदक्षिणायां परिष्ठापने प्रचुरान्नपानलाभतः समाधिरुपजायते, तस्यां सत्यां द्वितीयस्यां दक्षिणायां परिष्ठापने अभक्तपानं भक्तपानालाभः । तृतीयस्यां [पश्चिमाया ] मनुपकरणमुपधेरलाभः । चतुर्थ्यां दक्षिणपूर्वस्यां स्वाध्यायाभावः । पञ्चम्याम् अपरोत्तरस्यां कलहः षष्ठ्यां पूर्वस्यां गच्छभेदः सप्तम्यामुत्तरस्यां ग्लानत्वम् चरमा अष्टमी पूर्वोत्तरा कृतमृतकपरिष्ठापना अन्यत् मृतकं कर्षयति, मरणमापादयतीत्यर्थः ॥ ३२४९॥ एतदेव स्पष्टतरमाह - पउरण-पाण पढमा, बितियाए भत्तपाण न लभंति । ततियाए उवहिमादी, नत्थि चउत्थीए सज्झाओ ।। ३२५० ॥ For Private And Personal Use Only गाथा ३२४७-३२५३ परिष्ठापनायां दिद्वारम् १३०० (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy