________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१३०० (B)
܀܀܀܀܀܀
www. kobatirth.org
भावः । तस्या अलाभे पूर्वा, तस्या अप्यभावे [उत्तरा, तस्या अप्यभावे ] उत्तरपूर्वा ॥ ॥ ३२४८ ।। सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषमाह -
समाही अभत्तपाणे, उवगरणे झायमेव कलहो य । भेदो गेलन्नं वा, चरमा पुण कढते अन्नं ॥ ३२४९॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमायाम् अपरदक्षिणायां परिष्ठापने प्रचुरान्नपानलाभतः समाधिरुपजायते, तस्यां सत्यां द्वितीयस्यां दक्षिणायां परिष्ठापने अभक्तपानं भक्तपानालाभः । तृतीयस्यां [पश्चिमाया ] मनुपकरणमुपधेरलाभः । चतुर्थ्यां दक्षिणपूर्वस्यां स्वाध्यायाभावः । पञ्चम्याम् अपरोत्तरस्यां कलहः षष्ठ्यां पूर्वस्यां गच्छभेदः सप्तम्यामुत्तरस्यां ग्लानत्वम् चरमा अष्टमी पूर्वोत्तरा कृतमृतकपरिष्ठापना अन्यत् मृतकं कर्षयति, मरणमापादयतीत्यर्थः ॥ ३२४९॥
एतदेव स्पष्टतरमाह -
पउरण-पाण पढमा, बितियाए भत्तपाण न लभंति । ततियाए उवहिमादी, नत्थि चउत्थीए सज्झाओ ।। ३२५० ॥
For Private And Personal Use Only
गाथा
३२४७-३२५३ परिष्ठापनायां
दिद्वारम्
१३०० (B)