SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२९९ (A) एए दोस अपेहिय, अह पुण पुव्वं तु पेहियं होतं । ता ताहे च्चिय निंता, एते दोसा न होता य ॥ ३२४३॥ एते अनन्तरोदिता दोषा अप्रेक्षिते स्थण्डिले भवन्ति। अथ पुनः पूर्वं प्रत्युपेक्षितमभवष्यित् ततस्तदैव यदि पुनः अनायिष्यत तदा एते अनन्तरोदिता दोषा नाभविष्यन् ॥ ३२४३ ।। अह पेहिए वि पुव्विं, दिया व रातो व होज वाघातो । सावय-तेणभया व ढक्किया ताहे अत्थावे ॥ ३२४४॥ अथ पूर्व प्रेक्षितेऽपि स्थण्डिले दिवा वा रात्रौ वा भवेत् व्याघातः। कथम् ? इत्याहश्वापदभयात् स्तेनभयाद्वा, यदि वा रात्रौ द्वाराणि ढक्कितानि पिहितानि तदा आस्थापयन्ति धरन्ति, न परिष्ठापयन्तीत्यर्थः। तदा बन्धन-च्छेदन-जागरणादिका पूर्वोक्ता यतनाऽपि[यावत्]स्तेनादिभयापगमो भवति स्थण्डिलं वा किमपि कालोचितं प्राप्यते तावत् सैव प्राक्तनी यतना कर्तव्या ॥ ३२४४॥ X. x. x. ܀܀܀܀܀܀܀܀ गाथा ३२४०-३२४६ स्थण्डिलाउप्रेक्षणे दोषाः १२९९ (A) १. अच्छाते-ला.। अत्था वि [ तो] मु.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy