SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२९८ (A) अह पुण विकाल पत्ता, एंता चेव य करेंति उवयोगं । अकरणे हवंति लहुगा, वेलपत्ताण चउ गुरुगा ॥ ३२४०॥ अथ पुनर्विकाले विकालवेलायां प्राप्तास्तत आगच्छन्त एव स्थण्डिलविषयमुपयोगं कुर्वन्ति। अथ प्रमादतोऽमङ्गलबुद्ध्या वा न कुर्वन्ति तदा उपयोगस्याऽकरणे चत्वारो लघुकाः प्रायश्चित्तम्। वेलाप्राप्तानां पुनः स्थण्डिलविषयोपयोगाऽकरणे प्रायश्चित्तं चत्वारो गुरुकाः ॥ ३२४०॥ आणादिणो य दोसा, कालगते संभमादिसुं होज्जा । गाथा अच्छंतेमणच्छंता विणासगरिहं च पावंति ॥ ३२४१॥ .३२४०-३२४६ न केवलं प्रायश्चित्तं किन्तु आज्ञादयश्च दोषाः। तथा तेषां मध्ये कोऽपि रात्रौ कदाचित् स्थण्डिला कालं कुर्यात् तत्र स्थण्डिलं न प्रत्युपेक्षितमिति न परिष्ठापयन्ति, अपरिष्ठापयतां च प्रेक्षणे दोषाः वेतालोत्थानदोषाः, अथ परिष्ठापयन्ति तमुस्थण्डिलदोषासङ्गः। तथा रात्रौ वह्निसम्भ्रमो वा * स्तेनसम्भ्रमो वा परचक्रविभ्रमो वा जातः, सोऽपि च व्रती कालगतः, स्थण्डिलं न ४१२९८ (A) १. "तमणिच्छं सं.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy