SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र परावकाशमाह श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२८९ (B) चोएई जइ एवं, सोणियमादीहि होतऽसज्झातो । तो भारितो च्चिय देहो, एएसिं किह णु कायव्वं ॥ ३२१०॥ परश्चोदयति यद्येवमुक्तप्रकारेणाऽस्वाध्यायो भवति, तत एतेषां शोणितादीनां देहो भृत इति तत्र कथं नु कर्त्तव्यं ? तस्मिन् सति कथं स्वाध्यायः? ॥ ३२१० ॥ कामं भरितो तेसिं, दंतादी अवजुया तह वि वजा । अणवजुया उ अवज्जा, लोए तह उत्तरे चेव ॥ ३२११॥ कामं मन्यामहे एतत् तेषां शोणितादीनां भृतो देहस्तथापि ये दन्तादयोऽवयुताः पृथग्भूतास्ते वा वर्जनीयाः यत्त्वनवयुता अपृथग्भूता लोके उत्तरे च लोकोत्तरे च अवर्जा अपरिहर्त्तव्याः ॥३२११॥ एतदेव भावयति गाथा ३२०४-३२११ आत्मसमुत्थे अस्वाध्यायिके यतना १२८९ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy