SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः 3 १२८४ (A) पाभाइयम्मि काले, संचिक्खे तिन्नि छीयरुन्नेसु । चोदेयऽणि?सद्दे, जड़ होती कालघातो उ ॥ ३१९०॥ एवं बारसवासे, खरसद्देणं तु हम्मती कालो । भन्नइ माणुसऽणिढे, तिरियाणं तू पहारम्मि ॥ ३१९१॥ प्राभातिके काले गृह्यमाणे त्रयः पुरुषाः क्षतरुदितानि संचिक्खे इति परिभावयन्ति । गाथायां सप्तमी द्वितीयार्थं, बहुवचनं सकलाऽस्वाध्यायिकसूचनार्थं, तेन क्षुतरुदितादीनीति द्रष्टव्यम् । अत्र परश्चोदयति यदि अनिष्टे रुदितशब्दे कालघातो भवति एवं सति खरशब्देन गर्दभशब्देन द्वादश वर्षाणि कालो हन्यते, खरशब्दस्यातीवानिष्टतरत्वात्, सूरिराह-भण्यतेअत्रोत्तरं दीयते, मानुषस्यानिष्टे शब्दे कालोपघातः, तिरश्चां तु प्रहारे दीयमाने विस्वरशब्दे ।। ३१९० ॥३१९१॥ पावासिजाइया ऊ, जइ रोविज्जाहि कालवेलम्मि । ताहे घेप्पऽणागतं अह, अह पुण रोवे पगे चेव ॥ ३१९२॥ गाथा |३१९०-३१९८ स्वाध्यायप्रस्थापनविधिः १२८४ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy