SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०५७ (A) दधिकर-घृतकर-गुलकर-तैलकरास्तथा तक्रकराश्चास्माकं पातिताः श्रमणैः, राजकरा अपि बहवोऽस्माकमपतन् तैः सदैव प्रेरिता वयं वर्तामहे, परं राजकरप्रेरितानामस्माकमयं श्रमणकरो दुष्करो वोढुमतिप्रभूतसर्वापहरणात् ॥ २४५९ ॥ एए अण्णे य तहिं, नायविहीगमणे होंति दोसा उ । तम्हा उ न गंतव्वं, कारणजाते भवे गमणं ॥ २४६०॥ एते अनन्तरोदिता अन्ये चानुक्तास्तत्र ज्ञातविधिगमने दोषा भवन्ति तस्मात् ज्ञातविधौ न गन्तव्यम्। एष उत्सर्गः, कारणे पुन: ग्लानत्वादिलक्षणे जाते पुनरपवादतो गमनं भवेत् ॥ २४६०॥ तदेवाहगेलण्णकारणेणं, पाउग्गाऽसति तहिं तु गंतव्वं । जे उ समत्थुवसग्गे, सहिउं ते जंति जयणाए ॥२४६१॥ ग्लानत्वकारणेनाऽन्यत्र प्रायोग्यस्यौषधादेरसति अभावे उपलक्षणमेतत्, वैद्याभावे च गाथा २४५६-२४६३ स्वजनगृहे भिक्षाग्रहणे अग्रहणे च दोषाः १०५७ (A) . For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy