SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A द्वयोव्रजतोर्यदि दीपज्योतिषा स्पर्शनं भवति, क्षुतं वा श्रवणपथमागतं तदा कालवधो भवति।। अथ न सन्ति एतानि तदा कालभूमिं व्रजतः ।। ३१४२ ॥ एतदेव सविस्तरं प्रतिपिपादयिषुरिदमाह श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२७१ (A) वाघाते ततिओ सिं, दिज्जति तस्सेव ते निवेदंति । इहरा पुच्छंति दुवे, जोगं कालस्स घेच्छामो ॥ ३१४४॥ व्याघाते घङ्घशालायां घट्टनरूपे धर्मकथनरूपे वा तृतीयस्तयोः कालप्रत्युपेक्षकयोरुपाध्यायो दीयते ततस्तौ तस्यैव पुरतो निवेदयतः, सर्वं सन्देशापनादिकालानुष्ठानं तस्याग्रे कुरुत इत्यर्थः । इतरथा व्याघाताभावे द्वौ कालप्रत्युपेक्षकौ गुरुमापृच्छतो 'यथायोगं व्यापारं | कालस्य करिष्याव' इति ॥ ३१४४ ॥ कितिकम्मे आपुच्छण, आवासिय खलियपडियवाघाए । इंदिय दिसा य तारा, वासमसज्झाइयं चेव ॥ ३१४५॥ [तुला. ओघनि. ६४१] गाथा ३१४१-३१४७ कालग्रहणविधौ कालवधनिमित्ता दीनि १२७१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy