SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२६२ (A) भिन्नम् तस्य चाऽण्डकस्य कललबिन्दुभूमौ पतितस्तदा भिन्ने अण्डके बिन्दौ च भूमौ पतिते न कल्पते स्वाध्यायः। अथ कल्पे पतितं सद् अण्डकं भिन्नं कललबिन्दूर्वा तत्र लग्न:,तदा तस्मिन् षष्टिहस्तेभ्यः परतो बहिर्नीत्वा धौते कल्पते । तथा विजातायां प्रसूतायां तैरश्च्यामस्वाध्यायः पौरुषीत्रितयं यावत्, तथा ये राजपथे अस्वाध्यायिकबिन्दवो गलितास्ते न गण्यन्ते। अथान्यत्र पतितेऽस्वाध्यायिकं, ततो वर्षोदकप्रवाहेन तस्मिन् व्यूढे कल्पते। अत्र श्वादिकमाश्रित्य परस्य वचनं तदने भावयिष्यते, इति गाथासक्षेपार्थः ॥ ३११७॥ साम्प्रतमेनामेव विवरीषुरिदमाहअंडगमुज्झिय कप्पे, न य भूमि खणंति इहरहा तिण्णि । असज्झाइयपमाणं, मच्छियपाया जहिं खुप्पे ॥ ३११८॥ यद्यण्डकमभिन्नमेव पतितं तदा तस्मिन्नुज्झिते स्वाध्यायः कल्पते, अथ भिन्नं तदा न कल्पते, न च भूमि खनन्ति, इतरथा भूमिखननेन यदि तदस्वाध्यायिक मपनयन्ति तथापि गाथा ३११८-३१२३ तैरश्चं शारीरिकम् अस्वाध्यायम् ४१२६२ (A) १. 'ध्यायिके-सं.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy