SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२५१ (B) X. प्रथममस्वाध्यायिकं संयमोपघाति प्ररूपयति महिया य भिन्नवासे, सच्चित्तरयए य संयमे तिविहे । दव्वे खेत्ते काले, जहियं वा जच्चिरं सव्वं ॥ ३०९०॥ महिका गर्भमासे पतन्ती प्रसिद्धा तस्यां तथा भिन्ने गृहादौ यत् पतति वर्षं तत् भिन्नवर्ष, तस्मिन् तथा सच्चित्तरजसि च एवं त्रिविधे त्रिप्रकारे संयमे पदैकदेशे पदसमुदायोपचारात् संयमोपघातिनि अस्वाध्यायिके निपतति द्रव्यतः क्षेत्रतः कालतो भावतश्च वर्जनं भवति । तत्र द्रव्यत एतदेव त्रिविधमस्वाध्यायिकं द्रव्यं, क्षेत्रतो जहियं ति यावति क्षेत्रे तत् पतति तावत्क्षेत्रं, कालतो जच्चिरं यावन्तं कालं पतति तावन्तं कालं, भावतः सर्वं कायिक्यादि चेष्टादिकं वय॑ते॥ ३०९० ॥ एनामेव गाथां व्याख्यानयतिमहिया उ गब्भमासे, वासे पुण होति तिन्नि उ पगारा । बुब्बुय तव्वज फुसी, सच्चित्तरजो य आयंबो ॥ ३०९१।। [तुला-आव. नि. १३२७] गाथा ३०८५-३०९१ अस्वाध्याय पञ्चके उदाहरणादि १२५१ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy