SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशक : १२४८ (B) ܀܀܀܀܀܀܀܀ www. kobatirth.org असज्झाइयं च दुविहं, आयसमुत्थं च परसमुत्थं च । जं तं तु परसमुत्थं, तं पंचविहं तु णायव्वं ॥ ३०८१ ॥ [तुला आव. नि. १३२३] द्विविधं खलु अस्वाध्यायिकं, तद्यथा- आत्मसमुत्थं परसमुत्थं च । आत्मनः स्वाध्यायं चिकीर्षोः समुत्थम् आत्मसमुत्थं, परस्मात् स्वाध्यायं कर्तुरन्यस्मात् समुत्थं परसमुत्थम्, चशब्दावस्वाध्यायिकतया तुल्यकक्षतासंसूचकौ, तत्र यत् परसमुत्थं तत् पञ्चविधं ज्ञातव्यम् ॥ ३०८१ ॥ तानेव पञ्चप्रकारानाह संजमघाउप्पाए, सादिव्वे वुग्गहे व सारीरे । एएस करेमाणे, आणाइ इमो उदितो ॥ ३०८२॥ Acharya Shri Kailassagarsuri Gyanmandir सूत्र १५-१६ गाथा | २९०४-२९०९ स्वार्थाय संयमघाति संयमोपघातिकम्, औत्पातिकम् उत्पातनिमित्तं, सदेवं देवताप्रयुक्तं, व्युद्ग्रहं प्रव्रज्यानिषेधः शारीरं च एतेषु पञ्चस्वप्यस्वाध्यायिकेषु स्वाध्यायं कुर्वति आज्ञादय आज्ञाभङ्गादयो दोषाः । १२४८ (B) तथाऽऽज्ञां तीर्थकराणां भञ्जति प्रायश्चित्तं चतुर्गुरु, अनवस्थयाऽन्येऽपि तथा करिष्यतीति, For Private And Personal Use Only *********
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy