SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् .. सप्तम उद्देशकः . १२४७ (A) तानेवाहसंविगारा मेहुणादी य, जे यावि धिइदुब्बला । अण्णेण वायए ते उ, निसिं वा पडिपुच्छणं ॥ ३०७६ ॥ ये दृष्ट्या सविकारा ये च मैथुनिकादयः, मैथुनिको भर्त्ता, आदिशब्दात् पुराणादिपरिग्रहः। ये चापि धृत्या दुर्बलास्तान् अन्येन उपाध्यायादिना वाचयेत्, निशि रात्रौ वा तेषां सन्दिग्धस्थानप्रतिप्रच्छनम् ॥ ३०७६ ॥ असतण्णे पवायंते, पढंति सव्वे तहिं अदोसिल्ला । अणिसण्णथेरिसहिया, थेरसहाओ पवाएंतो ॥ ३०७७॥ अथान्य उपाध्यायादिः प्रवाचयन् न विद्यते तदाऽन्यस्मिन् असति वाचयति सर्वे तत्र पठन्ति ततः अदोषवन्तः । तत्रापि संयत्यः पठन्ति अनिषन्ना अनुपविष्टा उर्द्धस्थिता इत्यर्थः, येन परस्परं दृष्टिसम्बन्धो न भवति । तथा स्थविरसहितः, प्रवाचयन्नपि स्थविरसहायः प्रवाचयति। येन तत्सहायः सर्वानपि निभालयति ॥ ३०७७ ॥ गाथा वाचनाप्रदानविधिः १२४७ (A) १. संगार मेला . ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy