SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् सप्तम उद्देशक: १२४० (A) तथा प्राघूर्णकायामवत्सला: ५, तथा चित्रलानि विचित्ररेखोपेतानि वस्त्राणि निवसते परिदधति। चित्राणि वा नानाप्रकाराणि रजोहरणानि धारयन्ति ६॥ ३०४६ ॥ ३०४७॥ सम्प्रति सविकारद्वारमाहगतिविब्भमादिएहिं, आगारा विगारा तहा पदंसंति । जह किढगाण वि मोहो, समुदीरति किं तु तरुणाणं ॥३०४८ ॥ दारं ७। | गतिविभ्रमादिभिराकार-विकारास्तथा प्रदर्श्यन्ते यथा किढकानामपि वृद्धानामपि मोहः समुदीर्यते किं पुनस्तरुणानामिति ७॥ ३०४८ ॥ बहुश उच्छोलनाद्वारं कल्पस्थद्वारं चाहबहुसो उच्छोलंती, मुहनयणे हत्थपायकक्खादी । दारं ८। गेण्हणमंडणरामण, भोयंति व तातो कप्पटे ॥ ३०४९ ॥ दारं ९ । १२४० (A) ता मुखनयनानि हस्तपादकक्षादिकं च बहुशोऽनेकवारमुच्छोलयन्ति प्रक्षालयन्ति८।। गाथा ३०४७-३०५४ असंविग्नस्वरूपम् For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy