SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् H सप्तम उद्देशकः १२३१ (A) स्तवः स्तुतिधर्माख्यानं च पूर्वोद्दिष्टं सन्ध्यायामपि पठनीयं भवति, कालिकं पुनः श्रुतं प्रथमायां पौरुष्यामुद्दिष्टं काले प्रथमपौरुषीलक्षणे चरमपौरुषीलक्षणे च पठ्यते नाऽकाले, इतरद उत्कालिकं प्रथमायां पौरुष्यामद्दिष्ट व्यतिकष्टेऽपि काले सन्ध्यामस्वाध्यायिकं च वर्जयित्वा पठ्यते ॥ ३०१४॥ पत्ताण समुद्देसो, अंगसुयक्खंधपुव्वसूरम्मि । इच्छा निसीहमादी, सेसा दिणपच्छिमादीसु ॥ ३०१५॥ अध्ययनमुद्देशं वा पठन्तो यदैव श्रवणं प्राप्ता भवन्ति तदैव[तेषां] तस्याऽध्ययनस्योद्देशस्य | वा समुद्देशः क्रियते अङ्गं श्रुतस्कन्धो वा पूर्वसूरे उद्घाटायामपि पौरुष्यामनुज्ञायते। येषामागाढो योगस्तेषां निशीथादीनामिच्छा प्रथमायां चरमायां वा पौरुष्यां तेषामनुज्ञा प्रवर्त्तते इति। शेषाणि अध्ययनान्युद्देशका वा दिवसस्य पश्चिमायां पौरुष्याम्,आदिशब्दात् रात्रेः प्रथमायां चरमायां वाऽनुज्ञायन्ते ॥ ३०१५ ॥ अनुज्ञामेवाधिकृत्य विशेषव्याख्यानमाह गाथा ३०११-३०१७ उद्देशसमुद्देशअनुज्ञाविधिः १२३१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy