SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री X . व्यवहारसूत्रम् सप्तम उद्देशकः १२३० (A) पुरुषस्य निसर्गविषं सहजविषं स्त्री नेपथ्योपेता, एवं स्त्रिया अपि सहजं विषं पुमान् पुरुषः नेपथ्योपेतः । संयोगिमं विषं द्वयोरपि संयतस्य संयत्याश्चेत्यर्थः, स( स्व )पक्षः परपक्षनेपथ्यः । तद्यथा-संयतस्य पुरुषः स्त्रीनेपथ्योपेतः, निर्ग्रन्थ्याः स्त्री पुरुषनेपथ्योपेता ॥ ३०१० ॥ घाणरसफासतो वा, दव्वविसं सइंऽतिवाएति । सव्वविसयाणुसारी, भावविसं दुजयं असई ॥३०११॥ द्रव्यविषं घ्राणतो रसतः स्पर्शतो वा सकृद् एकवारमतिपातयति । वा विभाषायां, तदपि सकृदतिपातं वैकल्पिकं भवति। तथाहि-द्रव्यविषं कदाचिज्जीवितान्न च्यावयेदपीति । भावविषं पुनः सर्वविषयानुसारि पञ्चस्वपीन्द्रियविषयेषु सम्प्रापकत्वात् । तथा दुर्जयम् अल्पसत्त्वेन जेतुमशक्यत्वात्, नियमाच्चाऽसकृदनेकवारमतिपातयति विनाशयति । भावविषमूर्च्छितानामनेकमरणभावात् ॥ ३०११॥ उपसंहारमाहजम्हा एए दोसा, तम्हा उ सपक्ख समण-समणीहिं । उद्देसो कायव्वो, किमत्थ पुण कीर उद्देसो ॥ ३०१२॥ गाथा ३०११-३०१७ उद्देश समुद्देशअनुज्ञाविधिः .१२३० (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy