SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशक: १२२७ (B) जहा य चक्किणो चक्कं, पत्थिवेहिं वि पुज्जइ ।। न यावि कित्तणं तस्स, जत्थ तत्थ व जुजति ॥ ३००१॥ यथा चशब्दो दृष्टान्तान्तरसूचने, चक्रिणश्चक्रवर्त्तिनश्चक्रमाज्ञा पार्थिवैरपि सर्वैः पूज्यते, : न चापि तस्य चक्रस्य यत्र तत्र वा कीर्तनं शब्दनं संशब्दनं युज्यते ॥३००१॥ उक्तौ दृष्टान्तावुपनयमाह तहेहट्ठगुणोवेया, जिणसुत्तीकयावती । पुज्जते न य सव्वत्थ, तीसे झाया तु जुज्जती ॥ ३००२॥ तथा तेन प्रकारेण इह जगति जिनस्य वाक् सूत्रीकृता अष्टगुणोपेता वक्ष्यमाणनिर्दोष- गाथा २९९६-३००३ त्वाद्यष्टगुणसमन्विता सर्वैरपि सुरासुरमनुजैः पूज्यते, न च सर्वत्र देशे काले वा तस्या ध्याता सूत्रं युज्यते किन्तु यथोक्त एव देशे काले च॥ ३००२॥ देवासम्प्रति तानेवाष्टौ गुणानाह धिष्ठितम् निदोसं सारवंतं च, हेउजुत्तमलंकियं। १२२७ (B) उवणीयं सोवयारं च, मियं महुरमेव य ॥ ३००३॥ . For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy